Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.12 [2024/10/15 16:34] hostbg12.12 [2024/10/20 05:00] (目前版本) host
行 1: 行 1:
-श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।+<WRAP center box  >12 章 12 節</WRAP> 
 + 
 +श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।\\
 ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
-śreyo hi jñānam abhyāsāj +>śreyo hi jñānam abhyāsāj 
-jñānād dhyānaṁ viśiṣyate +>jñānād dhyānaṁ viśiṣyate 
-dhyānāt karma-phala-tyāgas +>dhyānāt karma-phala-tyāgas 
-tyāgāc chāntir anantaram+>tyāgāc chāntir anantaram 
 == 字譯 == == 字譯 ==
 <fs medium>śreyaḥ — 較佳;hi — 肯定地;jñānam — 知識;abhyāsāt — 通過修習;jñānāt — 比知識較佳;dhyānam — 冥想;viśiṣyate — 特別考慮;dhyānāt — 由冥想;karma-phala-tyāgah — 獲利性活動結果的遁棄;tyagat — 由於這樣的遁棄;śāntiḥ — 平靜;anantaram — 此後。</fs> <fs medium>śreyaḥ — 較佳;hi — 肯定地;jñānam — 知識;abhyāsāt — 通過修習;jñānāt — 比知識較佳;dhyānam — 冥想;viśiṣyate — 特別考慮;dhyānāt — 由冥想;karma-phala-tyāgah — 獲利性活動結果的遁棄;tyagat — 由於這樣的遁棄;śāntiḥ — 平靜;anantaram — 此後。</fs>