Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg12.13-14 [2024/10/15 16:36] hostbg12.13-14 [2024/10/20 07:45] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >12 章 13 - 14 節</WRAP>
  
- +अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च ।\\ 
-अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च । +निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥\\ 
-निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥ +सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय:\\
-सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय:+
 मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स मे प्रिय: ॥ १४ ॥ मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स मे प्रिय: ॥ १४ ॥
-adveṣṭā sarva-bhūtānāṁ +>adveṣṭā sarva-bhūtānāṁ 
-maitraḥ karuṇa eva ca +>maitraḥ karuṇa eva ca 
-nirmamo nirahaṅkāraḥ +>nirmamo nirahaṅkāraḥ 
-sama-duḥkha-sukhaḥ kṣamī +>sama-duḥkha-sukhaḥ kṣamī 
-santuṣṭaḥ satataṁ yogī + 
-yatātmā dṛḍha-niścayaḥ +>santuṣṭaḥ satataṁ yogī 
-mayy arpita-mano-buddhir +>yatātmā dṛḍha-niścayaḥ 
-yo mad-bhaktaḥ sa me priyaḥ+>mayy arpita-mano-buddhir 
 +>yo mad-bhaktaḥ sa me priyaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>adveṣṭā — 不妒忌;sarva-bhūtānām — 為了所有的生物體;maitraḥ — 友善的;karunah — 仁慈的;eva — 肯定地;ca — 還有;nirmamah — 沒有擁有權的感覺;nirahankāraḥ — 沒有虛假的自我;sama — 相等地;duḥkhaḥ — 苦惱;sukhaḥ — 快樂;kṣamī — 饒恕;santuṣṭaḥ — 滿足;satatam — 滿足;yogī — 從事於奉獻;yatā-ātmā — 努力於;dṛdḥaniścayaḥ — 以决心;mayi — 向「我」;arpita — 從事於;manaḥ — 心意;buddhiḥ — 有智慧的;yaḥ — 誰;mat-bhaktaḥ — 「我」的奉獻者;saḥ me priyaḥ — 他對「我」很親切。</fs> <fs medium>adveṣṭā — 不妒忌;sarva-bhūtānām — 為了所有的生物體;maitraḥ — 友善的;karunah — 仁慈的;eva — 肯定地;ca — 還有;nirmamah — 沒有擁有權的感覺;nirahankāraḥ — 沒有虛假的自我;sama — 相等地;duḥkhaḥ — 苦惱;sukhaḥ — 快樂;kṣamī — 饒恕;santuṣṭaḥ — 滿足;satatam — 滿足;yogī — 從事於奉獻;yatā-ātmā — 努力於;dṛdḥaniścayaḥ — 以决心;mayi — 向「我」;arpita — 從事於;manaḥ — 心意;buddhiḥ — 有智慧的;yaḥ — 誰;mat-bhaktaḥ — 「我」的奉獻者;saḥ me priyaḥ — 他對「我」很親切。</fs>