Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.16 [2024/10/15 16:39] hostbg12.16 [2024/10/20 07:48] (目前版本) host
行 1: 行 1:
-अनपेक्ष: श‍ुचिर्दक्ष उदासीनो गतव्यथ:+<WRAP center box  >12 章 16 節</WRAP> 
 + 
 +अनपेक्ष: श‍ुचिर्दक्ष उदासीनो गतव्यथ:\\
 सर्वारम्भपरित्यागी यो मद्भ‍क्त: स मे प्रिय: ॥ १६ ॥ सर्वारम्भपरित्यागी यो मद्भ‍क्त: स मे प्रिय: ॥ १६ ॥
-anapekṣaḥ śucir dakṣa +>anapekṣaḥ śucir dakṣa 
-udāsīno gata-vyathaḥ +>udāsīno gata-vyathaḥ 
-sarvārambha-parityāgī +>sarvārambha-parityāgī 
-yo mad-bhaktaḥ sa me priyaḥ+>yo mad-bhaktaḥ sa me priyaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>anapekṣaḥ — 中立的;śuciḥ — 純潔的;dakṣaḥ — 專長的;udāsīnaḥ — 免於顧慮;gata-vyathaḥ — 免於所有的困苦;sarva-ārambha — 所有努力;parityāgī — 遁棄者;yaḥ — 任何人;mat-bhaktaḥ — 「我」的奉獻者;saḥ — 他;me — 「我」;priyaḥ — 很親切。</fs> <fs medium>anapekṣaḥ — 中立的;śuciḥ — 純潔的;dakṣaḥ — 專長的;udāsīnaḥ — 免於顧慮;gata-vyathaḥ — 免於所有的困苦;sarva-ārambha — 所有努力;parityāgī — 遁棄者;yaḥ — 任何人;mat-bhaktaḥ — 「我」的奉獻者;saḥ — 他;me — 「我」;priyaḥ — 很親切。</fs>