Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.20 [2024/10/15 16:44] hostbg12.20 [2024/10/20 07:53] (目前版本) host
行 1: 行 1:
-ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।+<WRAP center box  >12 章 20 節</WRAP> 
 + 
 +ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।\\
 श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥ श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥
-ye tu dharmāmṛtam idaṁ +>ye tu dharmāmṛtam idaṁ 
-yathoktaṁ paryupāsate +>yathoktaṁ paryupāsate 
-śraddadhānā mat-paramā +>śraddadhānā mat-paramā 
-bhaktās te ’tīva me priyāḥ+>bhaktās te ’tīva me priyāḥ 
 == 字譯 == == 字譯 ==
-<fs medium>ye——誰;tu——但是;dharmya——慷慨;amṛtam——了解;idam——這;yathā——如;uktam——說;paryupāsate——完全地從事於;śraddadhānāḥ——以信心;mat-paramāḥ——以至尊的主作為一切事情;bhaktāḥ——奉獻者;te——這樣的人;atīva——非常、非常;me——「我」;priyāḥ——親切的。+<fs medium>ye——誰;tu——但是;dharmya——慷慨;amṛtam——了解;idam——這;yathā——如;uktam——說;paryupāsate——完全地從事於;śraddadhānāḥ——以信心;mat-paramāḥ——以至尊的主作為一切事情;bhaktāḥ——奉獻者;te——這樣的人;atīva——非常、非常;me——「我」;priyāḥ——親切的。 
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「遵行這不朽的奉獻服務之途,以信仰全然從事奉獻服務,以我爲至高無上的目標,我對這樣的人很親切。」 「遵行這不朽的奉獻服務之途,以信仰全然從事奉獻服務,以我爲至高無上的目標,我對這樣的人很親切。」