Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.3-4 [2024/10/15 16:16] hostbg12.3-4 [2024/10/20 04:53] (目前版本) host
行 1: 行 1:
-ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । +<WRAP center box  >12 章 3 - 4 節</WRAP> 
-सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ + 
-सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय:+ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।\\ 
 +सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥\\ 
 +सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय:\\
 ते प्राप्‍नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥ ते प्राप्‍नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥
-ye tv akṣaram anirdeśyam +>ye tv akṣaram anirdeśyam 
-avyaktaṁ paryupāsate +>avyaktaṁ paryupāsate 
-sarvatra-gam acintyaṁ ca +>sarvatra-gam acintyaṁ ca 
-kūṭa-stham acalaṁ dhruvam +>kūṭa-stham acalaṁ dhruvam 
-sanniyamyendriya-grāmaṁ + 
-sarvatra sama-buddhayaḥ +>sanniyamyendriya-grāmaṁ 
-te prāpnuvanti mām eva +>sarvatra sama-buddhayaḥ 
-sarva-bhūta-hite ratāḥ+>te prāpnuvanti mām eva 
 +>sarva-bhūta-hite ratāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite—ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite — 所有生物體的福利;ratāḥ — 從事於。—所有生物體的福利;ratāḥ — 從事於。</fs> <fs medium>ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite—ye — 那些;tu — 但是;akṣaram — 超越於感官的知覺力;anirdeśyam — 無限的;avyaktam — 不展示的;paryupāsate — 完全地從事於;sarvata-gam — 全面遍透的;acintyam — 不可想像的;ca — 還有;kūṭastham — 在中央;acalam — 不移動的;dhruvam — 固定的;sanniyamya — 控制着;indriya-grāmam — 所有感官;sarvatra — 每一處;sama-buddayaḥ — 相等地對待;te — 他們;prāpnuvanti — 達到;mām — 向「我」;eva — 肯定地;sarva-bhūta-hite — 所有生物體的福利;ratāḥ — 從事於。—所有生物體的福利;ratāḥ — 從事於。</fs>