Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.5 [2024/10/15 16:24] hostbg12.5 [2024/10/20 04:54] (目前版本) host
行 1: 行 1:
-क्ल‍ेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।+<WRAP center box  >12 章 5 節</WRAP> 
 + 
 +क्ल‍ेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।\\
 अव्यक्ता हि गतिर्दु:खं देहवद्भ‍िरवाप्यते ॥ ५ ॥ अव्यक्ता हि गतिर्दु:खं देहवद्भ‍िरवाप्यते ॥ ५ ॥
-kleśo ’dhika-taras teṣām +>kleśo ’dhika-taras teṣām 
-avyaktāsakta-cetasām +>avyaktāsakta-cetasām 
-avyaktā hi gatir duḥkhaṁ +>avyaktā hi gatir duḥkhaṁ 
-dehavadbhir avāpyate+>dehavadbhir avāpyate 
 == 字譯 == == 字譯 ==
 <fs medium> kleśaḥ — 困難;adhikataraḥ — 更加困難;teṣām — 他們的;avyakta — 不展示;āsakta — 依附着;cetasām — 那些心意是……的人;avyaktā — 不展示的;hi — 肯定地;gatiḥ duḥkham — 進步很困難;dehavadbhiḥ — 體困了的;avāpyate — 達到。</fs> <fs medium> kleśaḥ — 困難;adhikataraḥ — 更加困難;teṣām — 他們的;avyakta — 不展示;āsakta — 依附着;cetasām — 那些心意是……的人;avyaktā — 不展示的;hi — 肯定地;gatiḥ duḥkham — 進步很困難;dehavadbhiḥ — 體困了的;avāpyate — 達到。</fs>