Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.6-7 [2024/10/15 16:27] hostbg12.6-7 [2024/10/20 04:55] (目前版本) host
行 1: 行 1:
-ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा: । +<WRAP center box  >12 章 6 - 7 節</WRAP> 
-अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ + 
-तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।+ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा:\\ 
 +अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥\\ 
 +तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।\\
 भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥
-ye tu sarvāṇi karmāṇi +>ye tu sarvāṇi karmāṇi 
-mayi sannyasya mat-parāḥ +>mayi sannyasya mat-parāḥ 
-ananyenaiva yogena +>ananyenaiva yogena 
-māṁ dhyāyanta upāsate +>māṁ dhyāyanta upāsate 
-teṣām ahaṁ samuddhartā + 
-mṛtyu-saṁsāra-sāgarāt +>teṣām ahaṁ samuddhartā 
-bhavāmi na cirāt pārtha +>mṛtyu-saṁsāra-sāgarāt 
-mayy āveśita-cetasām+>bhavāmi na cirāt pārtha 
 +>mayy āveśita-cetasām 
 == 字譯 == == 字譯 ==
 <fs medium>ye — 誰;tu — 但是;sarvāṇi — 一切事物;karmāṇi — 活動;mayi — 向「我」;sannyasya — 放棄;mat-parāḥ — 既然依附於「我」;ananyena — 沒有分類;eva — 肯定地;yogena — 通過這巴帝瑜伽的修習;mām — 向「我」;dhyāyantaḥ — 冥想着;upāsate — 崇拜;teṣām — 他們的;aham — 「我」;samuddhartā — 拯救者;mṛtyu — 那;saṁsāra — 物質的存在;sāgarāt — 從海洋中;bhavāmi — 成為;na cirāt — 一段不很長的時間;pārtha — 啊,彼利妲之子;mayi — 向「我」;āveśita — 固定的;cetasām — 那些心意是這樣的人。</fs> <fs medium>ye — 誰;tu — 但是;sarvāṇi — 一切事物;karmāṇi — 活動;mayi — 向「我」;sannyasya — 放棄;mat-parāḥ — 既然依附於「我」;ananyena — 沒有分類;eva — 肯定地;yogena — 通過這巴帝瑜伽的修習;mām — 向「我」;dhyāyantaḥ — 冥想着;upāsate — 崇拜;teṣām — 他們的;aham — 「我」;samuddhartā — 拯救者;mṛtyu — 那;saṁsāra — 物質的存在;sāgarāt — 從海洋中;bhavāmi — 成為;na cirāt — 一段不很長的時間;pārtha — 啊,彼利妲之子;mayi — 向「我」;āveśita — 固定的;cetasām — 那些心意是這樣的人。</fs>
- 
  
 == 譯文 == == 譯文 ==