Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg12.8 [2024/10/15 16:28] hostbg12.8 [2024/10/20 04:56] (目前版本) host
行 1: 行 1:
-मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।+<WRAP center box  >12 章 8 節</WRAP> 
 + 
 +मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।\\
 निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥ निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥
-mayy eva mana ādhatsva +>mayy eva mana ādhatsva 
-mayi buddhiṁ niveśaya +>mayi buddhiṁ niveśaya 
-nivasiṣyasi mayy eva +>nivasiṣyasi mayy eva 
-ata ūrdhvaṁ na saṁśayaḥ+>ata ūrdhvaṁ na saṁśayaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>mayi — 向「我」;eva — 肯定地;manaḥ — 心意;ādhatsva — 固定於;mayi — 於「我」;buddhim — 智慧;niveśaya — 應用;nivasiṣyasi — 你過一個;mayi — 向「我」;eva — 肯定地;ataḥ — 因此;ūrdhvam — 上;na — 永不;saṁśayaḥ — 懷疑。</fs> <fs medium>mayi — 向「我」;eva — 肯定地;manaḥ — 心意;ādhatsva — 固定於;mayi — 於「我」;buddhim — 智慧;niveśaya — 應用;nivasiṣyasi — 你過一個;mayi — 向「我」;eva — 肯定地;ataḥ — 因此;ūrdhvam — 上;na — 永不;saṁśayaḥ — 懷疑。</fs>