Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.1-2 [2024/10/15 21:13] hostbg13.1-2 [2024/10/20 07:57] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >13 章 1 節</WRAP> 
-प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । + 
-एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १ ॥ +अर्जुन उवाच\\ 
-श्रीभगवानुवाच +प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।\\ 
-इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।+एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १ ॥\\ 
 +श्रीभगवानुवाच\\ 
 +इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।\\
 एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥ २ ॥ एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥ २ ॥
-arjuna uvāca +>arjuna uvāca 
-prakṛtiṁ puruṣaṁ caiva +>prakṛtiṁ puruṣaṁ caiva 
-kṣetraṁ kṣetra-jñam eva ca +>kṣetraṁ kṣetra-jñam eva ca 
-etad veditum icchāmi +>etad veditum icchāmi 
-jñānaṁ jñeyaṁ ca keśava +>jñānaṁ jñeyaṁ ca keśava
-śrī-bhagavān uvāca +
-idaṁ śarīraṁ kaunteya +
-kṣetram ity abhidhīyate +
-etad yo vetti taṁ prāhuḥ +
-kṣetra-jña iti tad-vidaḥ +
-== 字譯 == +
-<fs medium>arjunaḥ uvāca — 阿尊拿說;prakṛtim — 自然;puruṣam — 享受者;ca — 還有;eva — 肯定地;kṣetram — 身體;kṣetrajñam — 身體的知悉者;eva — 肯定地;ca — 還有;etat — 所有這;veditum — 去了解;icchāmi — 我希望;jñānam — 知識;jñeyam — 知識的對象;ca — 還有;keśava — 啊,基士拿;śrī bhagavān uvāca — 具有性格的神首說;idam — 這;śarīram — 身體;kaunteya — 啊,琨提之子;kṣetram — 場所;iti — 如此;abhidhīyate — 被稱為;etat — 這;yaḥ — 任何人;vetti — 知道;tam — 他;prāhuḥ — 被稱為;kṣetrajñaḥ — 身體的知悉者;iti — 如此;tat-vidaḥ — 誰知道。</fs>+
  
 +>śrī-bhagavān uvāca
 +>idaṁ śarīraṁ kaunteya
 +>kṣetram ity abhidhīyate
 +>etad yo vetti taṁ prāhuḥ
 +>kṣetra-jña iti tad-vidaḥ
  
 +== 字譯 ==
 +<fs medium>arjunaḥ uvāca — 阿尊拿說;prakṛtim — 自然;puruṣam — 享受者;ca — 還有;eva — 肯定地;kṣetram — 身體;kṣetrajñam — 身體的知悉者;eva — 肯定地;ca — 還有;etat — 所有這;veditum — 去了解;icchāmi — 我希望;jñānam — 知識;jñeyam — 知識的對象;ca — 還有;keśava — 啊,基士拿;śrī bhagavān uvāca — 具有性格的神首說;idam — 這;śarīram — 身體;kaunteya — 啊,琨提之子;kṣetram — 場所;iti — 如此;abhidhīyate — 被稱為;etat — 這;yaḥ — 任何人;vetti — 知道;tam — 他;prāhuḥ — 被稱為;kṣetrajñaḥ — 身體的知悉者;iti — 如此;tat-vidaḥ — 誰知道。</fs>
  
 == 譯文 == == 譯文 ==