Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.16 [2024/10/15 22:11] hostbg13.16 [2024/10/20 08:39] (目前版本) host
行 1: 行 1:
-बहिरन्तश्च भूतानामचरं चरमेव च ।+<WRAP center box  >13 章 16 節</WRAP> 
 + 
 +बहिरन्तश्च भूतानामचरं चरमेव च ।\\
 सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १६ ॥ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १६ ॥
-bahir antaś ca bhūtānām +>bahir antaś ca bhūtānām 
-acaraṁ caram eva ca +>acaraṁ caram eva ca 
-sūkṣmatvāt tad avijñeyaṁ +>sūkṣmatvāt tad avijñeyaṁ 
-dūra-sthaṁ cāntike ca tat+>dūra-sthaṁ cāntike ca tat 
 == 字譯 == == 字譯 ==
 <fs medium>bahiḥ — 外面;antaḥ — 裏面;ca — 還有;bhūtānām — 所有生物體的;acaram — 不移動的;caram — 移動的;eva — 還有;ca — 和;sūkṣmatvāt — 因為難捉摸的關係;tat — 那;avijñeyam — 不可以知道的;dūrasthaṁ — 遙遠的;ca antike — 也很接近;ca — 和;tat — 那。</fs> <fs medium>bahiḥ — 外面;antaḥ — 裏面;ca — 還有;bhūtānām — 所有生物體的;acaram — 不移動的;caram — 移動的;eva — 還有;ca — 和;sūkṣmatvāt — 因為難捉摸的關係;tat — 那;avijñeyam — 不可以知道的;dūrasthaṁ — 遙遠的;ca antike — 也很接近;ca — 和;tat — 那。</fs>