Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.18 [2024/10/15 22:14] hostbg13.18 [2024/10/20 08:41] (目前版本) host
行 1: 行 1:
-ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते ।+<WRAP center box  >13 章 18 節</WRAP> 
 + 
 +ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते ।\\
 ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १८ ॥ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १८ ॥
-jyotiṣām api taj jyotis +>jyotiṣām api taj jyotis 
-tamasaḥ param ucyate +>tamasaḥ param ucyate 
-jñānaṁ jñeyaṁ jñāna-gamyaṁ +>jñānaṁ jñeyaṁ jñāna-gamyaṁ 
-hṛdi sarvasya viṣṭhitam+>hṛdi sarvasya viṣṭhitam 
 == 字譯 == == 字譯 ==
 <fs medium>jyotiṣām — 在所有發光的物體中;api — 還有;tat — 那;jyotiḥ — 光的來源;tamasaḥ — 黑暗的;param — 超越;ucyate — 據說;jñānam — 知識;jñeyam — 被認識;jñāna-gamyam — 為知識所接近;hṛdi — 在心中;sarvasya — 每一個人的;viṣṭhitam — 處於。</fs>  <fs medium>jyotiṣām — 在所有發光的物體中;api — 還有;tat — 那;jyotiḥ — 光的來源;tamasaḥ — 黑暗的;param — 超越;ucyate — 據說;jñānam — 知識;jñeyam — 被認識;jñāna-gamyam — 為知識所接近;hṛdi — 在心中;sarvasya — 每一個人的;viṣṭhitam — 處於。</fs>