Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.27 [2024/10/15 22:29] hostbg13.27 [2024/10/20 08:46] (目前版本) host
行 1: 行 1:
-यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।+<WRAP center box  >13 章 27 節</WRAP> 
 + 
 +यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।\\
 क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २७ ॥ क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २७ ॥
-yāvat sañjāyate kiñcit +>yāvat sañjāyate kiñcit 
-sattvaṁ sthāvara-jaṅgamam +>sattvaṁ sthāvara-jaṅgamam 
-kṣetra-kṣetrajña-saṁyogāt +>kṣetra-kṣetrajña-saṁyogāt 
-tad viddhi bharatarṣabha+>tad viddhi bharatarṣabha 
 == 字譯 == == 字譯 ==
 <fs medium>yāvat — 什麼;saṁjāyate — 發生;kiñcit — 任何事物;sattvam — 存在;sthāvara — 不移動;jaṅgamam — 移動;kṣetra — 身體;kṣetrajña — 身體的知悉者;saṁyogāt — 之間的連結;tat viddhi — 你應該知道;bharatarṣabha — 啊,伯拉達人之首長。</fs> <fs medium>yāvat — 什麼;saṁjāyate — 發生;kiñcit — 任何事物;sattvam — 存在;sthāvara — 不移動;jaṅgamam — 移動;kṣetra — 身體;kṣetrajña — 身體的知悉者;saṁyogāt — 之間的連結;tat viddhi — 你應該知道;bharatarṣabha — 啊,伯拉達人之首長。</fs>