Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.28 [2024/10/15 22:30] hostbg13.28 [2024/10/20 08:47] (目前版本) host
行 1: 行 1:
-समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।+<WRAP center box  >13 章 28 節</WRAP> 
 + 
 +समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।\\
 विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २८ ॥ विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥ २८ ॥
-samaṁ sarveṣu bhūteṣu +>samaṁ sarveṣu bhūteṣu 
-tiṣṭhantaṁ parameśvaram +>tiṣṭhantaṁ parameśvaram 
-vinaśyatsv avinaśyantaṁ +>vinaśyatsv avinaśyantaṁ 
-yaḥ paśyati sa paśyati+>yaḥ paśyati sa paśyati 
 == 字譯 == == 字譯 ==
 <fs medium>samam — 相等地;sarveṣu — 在所有;bhūteṣu — 生物體;tiṣṭhantam — 居處於;parameśvaram — 超靈;vinaśyatsu — 在可以被毀壞的;avinaśyantam — 不毀滅的;yaḥ — 任何人;paśyati — 看見;saḥ — 他;paśyati — 實際上看到。</fs> <fs medium>samam — 相等地;sarveṣu — 在所有;bhūteṣu — 生物體;tiṣṭhantam — 居處於;parameśvaram — 超靈;vinaśyatsu — 在可以被毀壞的;avinaśyantam — 不毀滅的;yaḥ — 任何人;paśyati — 看見;saḥ — 他;paśyati — 實際上看到。</fs>