Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.29 [2024/10/15 22:32] hostbg13.29 [2024/10/20 08:48] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >13 章 29 節</WRAP>
  
-समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।+समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।\\
 न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २९ ॥ न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २९ ॥
-samaṁ paśyan hi sarvatra +>samaṁ paśyan hi sarvatra 
-samavasthitam īśvaram +>samavasthitam īśvaram 
-na hinasty ātmanātmānaṁ +>na hinasty ātmanātmānaṁ 
-tato yāti parāṁ gatim+>tato yāti parāṁ gatim 
 == 字譯 == == 字譯 ==
 <fs medium>samam — 相等地;paśyan — 看見;hi — 肯定地;sarvatra — 每一處地方;samavasthitam — 相等地處於;īśvaram — 超靈;na — 並不;hinasti — 降格;ātmanā — 由心意;ātmānam — 靈魂;tataḥ yāti — 跟着達到;parām — 超然的;gatim — 目的地</fs> <fs medium>samam — 相等地;paśyan — 看見;hi — 肯定地;sarvatra — 每一處地方;samavasthitam — 相等地處於;īśvaram — 超靈;na — 並不;hinasti — 降格;ātmanā — 由心意;ātmānam — 靈魂;tataḥ yāti — 跟着達到;parām — 超然的;gatim — 目的地</fs>