Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.3 [2024/10/15 21:15] hostbg13.3 [2024/10/20 07:58] (目前版本) host
行 1: 行 1:
-क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।+<WRAP center box  >13 章 3 節</WRAP> 
 + 
 +क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।\\
 क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥ क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३ ॥
-kṣetra-jñaṁ cāpi māṁ viddhi +>kṣetra-jñaṁ cāpi māṁ viddhi 
-sarva-kṣetreṣu bhārata +>sarva-kṣetreṣu bhārata 
-kṣetra-kṣetrajñayor jñānaṁ +>kṣetra-kṣetrajñayor jñānaṁ 
-yat taj jñānaṁ mataṁ mama+>yat taj jñānaṁ mataṁ mama 
 == 字譯 == == 字譯 ==
 <fs medium>kṣetrajñam — 知悉者;ca — 還有;api — 肯定地;mām — 「我」;viddhi — 知道;sarva — 所有;kṣetreṣu — 在身體的場所;bhārata — 啊,伯拉達之子;kṣetra — 活動的場所(身體);kṣetrajñayoḥ — 場所的知悉者;jñānam — 知識;yat — 那教導的;tat — 那;jñānam — 知識;matam — 見解;mama — 那。</fs>  <fs medium>kṣetrajñam — 知悉者;ca — 還有;api — 肯定地;mām — 「我」;viddhi — 知道;sarva — 所有;kṣetreṣu — 在身體的場所;bhārata — 啊,伯拉達之子;kṣetra — 活動的場所(身體);kṣetrajñayoḥ — 場所的知悉者;jñānam — 知識;yat — 那教導的;tat — 那;jñānam — 知識;matam — 見解;mama — 那。</fs>