Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.30 [2024/10/15 22:34] hostbg13.30 [2024/10/20 08:48] (目前版本) host
行 1: 行 1:
-प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश:+<WRAP center box  >13 章 30 節</WRAP> 
 + 
 +प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश:\\
 य: पश्यति तथात्मानमकर्तारं स पश्यति ॥ ३० ॥ य: पश्यति तथात्मानमकर्तारं स पश्यति ॥ ३० ॥
-prakṛtyaiva ca karmāṇi +>prakṛtyaiva ca karmāṇi 
-kriyamāṇāni sarvaśaḥ +>kriyamāṇāni sarvaśaḥ 
-yaḥ paśyati tathātmānam +>yaḥ paśyati tathātmānam 
-akartāraṁ sa paśyati+>akartāraṁ sa paśyati 
 == 字譯 == == 字譯 ==
 <fs medium>prakṛtyā — 物質自然;eva — 肯定地;ca — 還有;karmāṇi — 活動;kriyamāṇāni — 從事於執行;sarvaśaḥ — 在所有方面;yaḥ — 誰;paśyati — 看到;tathā — 還有;ātmānam — 他自己;akartāram — 非工作者;saḥ — 他;paśyati — 完整地看到。</fs> <fs medium>prakṛtyā — 物質自然;eva — 肯定地;ca — 還有;karmāṇi — 活動;kriyamāṇāni — 從事於執行;sarvaśaḥ — 在所有方面;yaḥ — 誰;paśyati — 看到;tathā — 還有;ātmānam — 他自己;akartāram — 非工作者;saḥ — 他;paśyati — 完整地看到。</fs>