Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg13.5 [2024/10/15 21:20] hostbg13.5 [2024/10/20 08:15] (目前版本) host
行 1: 行 1:
- ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् ।+<WRAP center box  >13 章 5 節</WRAP> 
 + 
 + ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् ।\\
 ब्रह्मसूत्रपदैश्चैव हेतुमद्भ‍िर्विनिश्चितै: ॥ ५ ॥ ब्रह्मसूत्रपदैश्चैव हेतुमद्भ‍िर्विनिश्चितै: ॥ ५ ॥
-ṛṣibhir bahudhā gītaṁ +>ṛṣibhir bahudhā gītaṁ 
-chandobhir vividhaiḥ pṛthak +>chandobhir vividhaiḥ pṛthak 
-brahma-sūtra-padaiś caiva +>brahma-sūtra-padaiś caiva 
-hetumadbhir viniścitaiḥ+>hetumadbhir viniścitaiḥ 
 == 字譯 == == 字譯 ==
 <fs medium>ṛṣibhiḥ — 由聰明的聖賢;bahudhā — 在很多方面;gītam — 描述;chandobhiḥ — 吠陀詩歌;vividhaiḥ — 在各類;pṛthak — 各類的;brahma-sūtra — 維丹達(吠檀多)經;padaih — 箴言;ca — 還有;eva — 肯定地;hetumadbhih — 以因果;viniścitaiḥ — 確定。</fs> <fs medium>ṛṣibhiḥ — 由聰明的聖賢;bahudhā — 在很多方面;gītam — 描述;chandobhiḥ — 吠陀詩歌;vividhaiḥ — 在各類;pṛthak — 各類的;brahma-sūtra — 維丹達(吠檀多)經;padaih — 箴言;ca — 還有;eva — 肯定地;hetumadbhih — 以因果;viniścitaiḥ — 確定。</fs>
 +
 == 譯文 == == 譯文 ==
 「在的《韋達》典籍中 ─ 尤其在《終極韋達》中,不同的聖者描述了活動場的知識和活動的悉覺者,而且,還提出種種理由,把兩者說成有因果關係。 「在的《韋達》典籍中 ─ 尤其在《終極韋達》中,不同的聖者描述了活動場的知識和活動的悉覺者,而且,還提出種種理由,把兩者說成有因果關係。