Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.1 [2024/10/15 22:42] hostbg14.1 [2024/10/20 09:50] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >14 章 1 節</WRAP> 
-परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ‍‍ ॥+ 
 +श्रीभगवानुवाच\\ 
 +परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । ‍‍ ॥\\
 यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: ॥ १ ॥ यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: ॥ १ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-paraṁ bhūyaḥ pravakṣyāmi +>paraṁ bhūyaḥ pravakṣyāmi 
-jñānānāṁ jñānam uttamam +>jñānānāṁ jñānam uttamam 
-yaj jñātvā munayaḥ sarve +>yaj jñātvā munayaḥ sarve 
-parāṁ siddhim ito gatāḥ+>parāṁ siddhim ito gatāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;param — 超然的;bhūyaḥ — 再次;pravakṣyāmi — 我會講;jñānānām — 所有知識的;jñānam — 知識;uttamam — 至尊者;yat — 那;jñātvā — 知道;munayaḥ — 聖賢;sarve — 所有;parām — 超然的;siddhim — 成就;itaḥ — 從這個世界;gatāḥ — 達到。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;param — 超然的;bhūyaḥ — 再次;pravakṣyāmi — 我會講;jñānānām — 所有知識的;jñānam — 知識;uttamam — 至尊者;yat — 那;jñātvā — 知道;munayaḥ — 聖賢;sarve — 所有;parām — 超然的;siddhim — 成就;itaḥ — 從這個世界;gatāḥ — 達到。</fs>