Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.10 [2024/10/15 22:57] hostbg14.10 [2024/10/20 10:10] (目前版本) host
行 1: 行 1:
-रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।+रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।\\
 रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा ॥ १० ॥ रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा ॥ १० ॥
-rajas tamaś cābhibhūya +>rajas tamaś cābhibhūya 
-sattvaṁ bhavati bhārata +>sattvaṁ bhavati bhārata 
-rajaḥ sattvaṁ tamaś caiva +>rajaḥ sattvaṁ tamaś caiva 
-tamaḥ sattvaṁ rajas tathā+>tamaḥ sattvaṁ rajas tathā
 == 字譯 == == 字譯 ==
 <fs medium>rajah-情欲型態; tamah-愚眛型態; ca — 也; abhibhūya-也超越; sattvam-善良型態; bhavati-變得顯著;bhārata-巴拉達之子啊; rajah-情欲型態; sattvam-善良型態; tamah-愚眛型態; ca — 也;eva — 這樣; tamah-愚眛型態; sattvam-善良型態; rajah-情欲型態; tatha--就像這樣。</fs> <fs medium>rajah-情欲型態; tamah-愚眛型態; ca — 也; abhibhūya-也超越; sattvam-善良型態; bhavati-變得顯著;bhārata-巴拉達之子啊; rajah-情欲型態; sattvam-善良型態; tamah-愚眛型態; ca — 也;eva — 這樣; tamah-愚眛型態; sattvam-善良型態; rajah-情欲型態; tatha--就像這樣。</fs>