Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.11 [2024/10/15 22:58] hostbg14.11 [2024/10/20 10:11] (目前版本) host
行 1: 行 1:
-सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।+<WRAP center box  >14 章 11 節</WRAP> 
 + 
 +सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।\\
 ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥
-sarva-dvāreṣu dehe ’smin +>sarva-dvāreṣu dehe ’smin 
-prakāśa upajāyate +>prakāśa upajāyate 
-jñānaṁ yadā tadā vidyād +>jñānaṁ yadā tadā vidyād 
-vivṛddhaṁ sattvam ity uta+>vivṛddhaṁ sattvam ity uta 
 == 字譯 == == 字譯 ==
 <fs medium>sarva-dvāreṣu——所有門戶;dehe asmin——在這個身體中;prakāśaḥ——明亮的品質;upajāyate——發展;jñānam——知識;yadā——當;tadā——在那時候;vidyāt——必須知道;vivṛddham——增加;sattvam——良好型態;iti——如此;uta——說。</fs> <fs medium>sarva-dvāreṣu——所有門戶;dehe asmin——在這個身體中;prakāśaḥ——明亮的品質;upajāyate——發展;jñānam——知識;yadā——當;tadā——在那時候;vidyāt——必須知道;vivṛddham——增加;sattvam——良好型態;iti——如此;uta——說。</fs>