Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.12 [2024/10/15 23:00] hostbg14.12 [2024/10/20 10:11] (目前版本) host
行 1: 行 1:
-लोभ: प्रवृत्तिरारम्भ: कर्मणामशम: स्पृहा ।+<WRAP center box  >14 章 12 節</WRAP> 
 + 
 +लोभ: प्रवृत्तिरारम्भ: कर्मणामशम: स्पृहा ।\\
 रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥ रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
-lobhaḥ pravṛttir ārambhaḥ +>lobhaḥ pravṛttir ārambhaḥ 
-karmaṇām aśamaḥ spṛhā +>karmaṇām aśamaḥ spṛhā 
-rajasy etāni jāyante +>rajasy etāni jāyante 
-vivṛddhe bharatarṣabha+>vivṛddhe bharatarṣabha 
 == 字譯 == == 字譯 ==
 <fs medium>lobhaḥ — 貪婪;pravṛttiḥ — 渴望;ārambhaḥ — 努力;karmaṇām — 活動的;aśamaḥ — 不能夠控制的;spṛhā — 慾望;rajasi — 在熱情的型態中;etāni — 所有這;jāyante — 發展;vivṛddhe — 過量的時候;bharatarṣabha — 啊,伯拉達後裔之長。</fs> <fs medium>lobhaḥ — 貪婪;pravṛttiḥ — 渴望;ārambhaḥ — 努力;karmaṇām — 活動的;aśamaḥ — 不能夠控制的;spṛhā — 慾望;rajasi — 在熱情的型態中;etāni — 所有這;jāyante — 發展;vivṛddhe — 過量的時候;bharatarṣabha — 啊,伯拉達後裔之長。</fs>