Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.16 [2024/10/16 02:20] hostbg14.16 [2024/10/20 10:13] (目前版本) host
行 1: 行 1:
-कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् ।+<WRAP center box  >14 章 16 節</WRAP> 
 + 
 +कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् ।\\
 रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥ रजसस्तु फलं दु:खमज्ञानं तमस: फलम् ॥ १६ ॥
-karmaṇaḥ sukṛtasyāhuḥ +>karmaṇaḥ sukṛtasyāhuḥ 
-sāttvikaṁ nirmalaṁ phalam +>sāttvikaṁ nirmalaṁ phalam 
-rajasas tu phalaṁ duḥkham +>rajasas tu phalaṁ duḥkham 
-ajñānaṁ tamasaḥ phalam+>ajñānaṁ tamasaḥ phalam 
 == 字譯 == == 字譯 ==
 <fs medium>karmaṇaḥ — 工作的;sukṛtasya — 在良好型態中;āhuḥ — 說;sāttvikam — 良好型態;nirmalam — [A1]淨化;phalam — 結果;rajasaḥ — 熱情型態的;tu — 但是;phalam — 結果;duḥkham — 苦惱;ajñānam — 胡亂;tamasaḥ — 愚昧型態;phalam — 結果。</fs> <fs medium>karmaṇaḥ — 工作的;sukṛtasya — 在良好型態中;āhuḥ — 說;sāttvikam — 良好型態;nirmalam — [A1]淨化;phalam — 結果;rajasaḥ — 熱情型態的;tu — 但是;phalam — 結果;duḥkham — 苦惱;ajñānam — 胡亂;tamasaḥ — 愚昧型態;phalam — 結果。</fs>