Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.17 [2024/10/16 02:22] hostbg14.17 [2024/10/20 10:14] (目前版本) host
行 1: 行 1:
-सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।+<WRAP center box  >14 章 17 節</WRAP> 
 + 
 +सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।\\
 प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥ प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥
-sattvāt sañjāyate jñānaṁ +>sattvāt sañjāyate jñānaṁ 
-rajaso lobha eva ca +>rajaso lobha eva ca 
-pramāda-mohau tamaso +>pramāda-mohau tamaso 
-bhavato ’jñānam eva ca+>bhavato ’jñānam eva ca 
 == 字譯 == == 字譯 ==
 <fs medium>sattvāt — 從良好的型態;sañjāyate — 發展;jñānam — 知識;rajasaḥ — 從熱情的型態;lobhaḥ — 貪婪;eva — 肯定地;ca — 還有;pramāda — 瘋狂;mohau — 幻覺;tamasaḥ — 從愚昧的型態;bhavataḥ — 發展;ajñānam — 胡亂;eva — 肯定地;ca — 還有。</fs>  <fs medium>sattvāt — 從良好的型態;sañjāyate — 發展;jñānam — 知識;rajasaḥ — 從熱情的型態;lobhaḥ — 貪婪;eva — 肯定地;ca — 還有;pramāda — 瘋狂;mohau — 幻覺;tamasaḥ — 從愚昧的型態;bhavataḥ — 發展;ajñānam — 胡亂;eva — 肯定地;ca — 還有。</fs>