Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.22-25 [2024/10/16 02:29] hostbg14.22-25 [2024/10/20 10:19] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >14 章 22 - 25 節</WRAP> 
-प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । + 
-न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ २२ ॥ +श्रीभगवानुवाच\\ 
-उदासीनवदासीनो गुणैर्यो न विचाल्यते । +प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।\\ 
-गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥ +न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति ॥ २२ ॥\\ 
-समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: । +उदासीनवदासीनो गुणैर्यो न विचाल्यते ।\\ 
-तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: ॥ २४ ॥ +गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥\\ 
-मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो:+समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन:\\ 
 +तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: ॥ २४ ॥\\ 
 +मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो:\\
 सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥ २५ ॥ सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥ २५ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-prakāśaṁ ca pravṛttiṁ ca +>prakāśaṁ ca pravṛttiṁ ca 
-moham eva ca pāṇḍava +>moham eva ca pāṇḍava 
-na dveṣṭi sampravṛttāni +>na dveṣṭi sampravṛttāni 
-na nivṛttāni kāṅkṣati +>na nivṛttāni kāṅkṣati 
-udāsīna-vad āsīno + 
-guṇair yo na vicālyate +>udāsīna-vad āsīno 
-guṇā vartanta ity evaṁ +>guṇair yo na vicālyate 
-yo ’vatiṣṭhati neṅgate +>guṇā vartanta ity evaṁ 
-sama-duḥkha-sukhaḥ sva-sthaḥ +>yo ’vatiṣṭhati neṅgate 
-sama-loṣṭāśma-kāñcanaḥ + 
-tulya-priyāpriyo dhīras +>sama-duḥkha-sukhaḥ sva-sthaḥ 
-tulya-nindātma-saṁstutiḥ +>sama-loṣṭāśma-kāñcanaḥ 
-mānāpamānayos tulyas +>tulya-priyāpriyo dhīras 
-tulyo mitrāri-pakṣayoḥ +>tulya-nindātma-saṁstutiḥ 
-sarvārambha-parityāgī + 
-guṇātītaḥ sa ucyate+>mānāpamānayos tulyas 
 +>tulyo mitrāri-pakṣayoḥ 
 +>sarvārambha-parityāgī 
 +>guṇātītaḥ sa ucyate 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;prakāśam ca — 與及光輝;pravṛttim ca — 與及依附;moham — 迷幻;eva ca — 還有;pāṇḍava — 啊,班杜之子;na dveṣṭi — 並不憎恨;sampravṛttāni — 雖然發展了;na nivṛttāni — 或停止了發展;kāṅkṣati — 慾望;udāsīnavat — 好像中立的;āsīnaḥ — 處於;guṇaiḥ — 由品質;yaḥ — 誰;na — 永不;vicālyate — 受刺激;guṇāḥ — 品質;vartante — 處於;iti evam — 這樣知道以後;yaḥ — 誰;avatiṣṭhati — 停留在;na — 永不;iṅgate — 轉瞬的;sama — 平等地;loṣṭa — 一堆泥土;aśma — 石塊;kāñcanaḥ — 金;tulya — 平等對待;priya — 親切的;apriyaḥ — 不想要的;dhīraḥ — 穩定地;tulya — 平等地;nindā — 在毀謗中;ātma-saṁstutiḥ — 在讚揚他自己中;māna — 榮譽;apamānayoḥ — 不榮譽;tulyaḥ — 平等地;tulyaḥ — 平等地;mitra — 朋友;ari — 敵人;pakṣayoḥ — 在朋黨中;sarva — 所有;ārambhaḥ — 努力;parityāgī — 遁棄者;guṇātītaḥ — 超然於物質自然型態;saḥ — 他;ucyate — 據說。</fs> <fs medium>śrī bhagavān uvāca — 具有至尊無上性格的神首說;prakāśam ca — 與及光輝;pravṛttim ca — 與及依附;moham — 迷幻;eva ca — 還有;pāṇḍava — 啊,班杜之子;na dveṣṭi — 並不憎恨;sampravṛttāni — 雖然發展了;na nivṛttāni — 或停止了發展;kāṅkṣati — 慾望;udāsīnavat — 好像中立的;āsīnaḥ — 處於;guṇaiḥ — 由品質;yaḥ — 誰;na — 永不;vicālyate — 受刺激;guṇāḥ — 品質;vartante — 處於;iti evam — 這樣知道以後;yaḥ — 誰;avatiṣṭhati — 停留在;na — 永不;iṅgate — 轉瞬的;sama — 平等地;loṣṭa — 一堆泥土;aśma — 石塊;kāñcanaḥ — 金;tulya — 平等對待;priya — 親切的;apriyaḥ — 不想要的;dhīraḥ — 穩定地;tulya — 平等地;nindā — 在毀謗中;ātma-saṁstutiḥ — 在讚揚他自己中;māna — 榮譽;apamānayoḥ — 不榮譽;tulyaḥ — 平等地;tulyaḥ — 平等地;mitra — 朋友;ari — 敵人;pakṣayoḥ — 在朋黨中;sarva — 所有;ārambhaḥ — 努力;parityāgī — 遁棄者;guṇātītaḥ — 超然於物質自然型態;saḥ — 他;ucyate — 據說。</fs>