Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.27 [2024/10/16 02:32] hostbg14.27 [2024/10/20 10:21] (目前版本) host
行 1: 行 1:
-ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।+<WRAP center box  >14 章 27 節</WRAP> 
 + 
 +ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।\\
 शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥ शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥
-brahmaṇo hi pratiṣṭhāham +>brahmaṇo hi pratiṣṭhāham 
-amṛtasyāvyayasya ca +>amṛtasyāvyayasya ca 
-śāśvatasya ca dharmasya +>śāśvatasya ca dharmasya 
-sukhasyaikāntikasya ca+>sukhasyaikāntikasya ca 
 == 字譯 == == 字譯 ==
 <fs medium>brahmaṇaḥ — 非人性婆羅約地的;hi — 肯定的;pratiṣṭhā — 其餘的;aham — 「我」是;amṛtasya — 不能毀滅的;avyayasya — 不死的;ca — 還有;śāśvatasya — 永恆的;ca — 和;dharmasya — 法定性地位上的;sukhasya — 快樂;aikāntikasya — 終極地;ca — 還有。</fs> <fs medium>brahmaṇaḥ — 非人性婆羅約地的;hi — 肯定的;pratiṣṭhā — 其餘的;aham — 「我」是;amṛtasya — 不能毀滅的;avyayasya — 不死的;ca — 還有;śāśvatasya — 永恆的;ca — 和;dharmasya — 法定性地位上的;sukhasya — 快樂;aikāntikasya — 終極地;ca — 還有。</fs>