Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.3 [2024/10/15 22:44] hostbg14.3 [2024/10/20 09:52] (目前版本) host
行 1: 行 1:
-मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।+<WRAP center box  >14 章 3 節</WRAP> 
 + 
 +मम योनिर्महद्‍ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।\\
 सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥ सम्भव: सर्वभूतानां ततो भवति भारत ॥ ३ ॥
-mama yonir mahad brahma +>mama yonir mahad brahma 
-tasmin garbhaṁ dadhāmy aham +>tasmin garbhaṁ dadhāmy aham 
-sambhavaḥ sarva-bhūtānāṁ +>sambhavaḥ sarva-bhūtānāṁ 
-tato bhavati bhārata+>tato bhavati bhārata 
 == 字譯 == == 字譯 ==
 <fs medium>mama — 「我」的;yoniḥ — 誕生之源;mahat — 整個物質的存在;brahma — 至尊的;tasmin — 在那;garbham — 孕育;dadhāmi — 創造;aham — 「我」;sambhavaḥ — 機會;sarva-bhūtānām — 所有生物體的;tataḥ — 此後;bhavati — 成為;bhārata — 伯拉達之子。</fs> <fs medium>mama — 「我」的;yoniḥ — 誕生之源;mahat — 整個物質的存在;brahma — 至尊的;tasmin — 在那;garbham — 孕育;dadhāmi — 創造;aham — 「我」;sambhavaḥ — 機會;sarva-bhūtānām — 所有生物體的;tataḥ — 此後;bhavati — 成為;bhārata — 伯拉達之子。</fs>