Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.8 [2024/10/15 22:50] hostbg14.8 [2024/10/20 10:09] (目前版本) host
行 1: 行 1:
-तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।+<WRAP center box  >14 章 8 節</WRAP> 
 + 
 +तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।\\
 प्रमादालस्यनिद्राभिस्तन्निबध्‍नाति भारत ॥ ८ ॥ प्रमादालस्यनिद्राभिस्तन्निबध्‍नाति भारत ॥ ८ ॥
-tamas tv ajñāna-jaṁ viddhi + 
-mohanaṁ sarva-dehinām +>tamas tv ajñāna-jaṁ viddhi 
-pramādālasya-nidrābhis +>mohanaṁ sarva-dehinām 
-tan nibadhnāti bhārata+>pramādālasya-nidrābhis 
 +>tan nibadhnāti bhārata 
 == 字譯 == == 字譯 ==
 <fs medium>tamaḥ — 愚昧型態;tu — 但是;ajñāna-jam — 愚昧的產物;viddhi — 知道;mohanam — 迷惑;sarva-dehinām — 所有被體困了生物的;pramāda — 瘋狂;ālasya — 怠懶;nidrābhiḥ — 睡眠;tat — 那;nibahhnāti — 束綁;bhārata — 啊,伯拉達之子。</fs>  <fs medium>tamaḥ — 愚昧型態;tu — 但是;ajñāna-jam — 愚昧的產物;viddhi — 知道;mohanam — 迷惑;sarva-dehinām — 所有被體困了生物的;pramāda — 瘋狂;ālasya — 怠懶;nidrābhiḥ — 睡眠;tat — 那;nibahhnāti — 束綁;bhārata — 啊,伯拉達之子。</fs>