Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.13 [2024/10/16 15:48] hostbg15.13 [2024/10/20 10:30] (目前版本) host
行 1: 行 1:
-गामाविश्य च भूतानि धारयाम्यहमोजसा । +<WRAP center box  >15 章 13 節</WRAP> 
-पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: ॥ १३ ॥ + 
-gām āviśya ca bhūtāni +गामाविश्य च भूतानि धारयाम्यहमोजसा ।\\ 
-dhārayāmy aham ojasā +पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसा 
-puṣṇāmi cauṣadhīḥ sarvāḥ +>gām āviśya ca bhūtāni 
-somo bhūtvā rasātmakaḥ+>dhārayāmy aham ojasā 
 +>puṣṇāmi cauṣadhīḥ sarvāḥ 
 +>somo bhūtvā rasātmakaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>gām — 恆星;āviśya — 進入;ca — 還有;bhūtāni — 生物體;dhārayāmi — 維繫著;aham — 「我」;ojasā — 由於「我」的能量;puṣṇāmi — 滋養著;ca — 和;auṣadhīḥ — 所有蔬菜;sarvāḥ — 所有;somaḥ — 月亮;bhūtvā — 成為;rasa-ātmakaḥ — 供應液汁。</fs> <fs medium>gām — 恆星;āviśya — 進入;ca — 還有;bhūtāni — 生物體;dhārayāmi — 維繫著;aham — 「我」;ojasā — 由於「我」的能量;puṣṇāmi — 滋養著;ca — 和;auṣadhīḥ — 所有蔬菜;sarvāḥ — 所有;somaḥ — 月亮;bhūtvā — 成為;rasa-ātmakaḥ — 供應液汁。</fs>