Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.14 [2024/10/16 15:51] hostbg15.14 [2024/10/20 10:31] (目前版本) host
行 1: 行 1:
-अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित:+<WRAP center box  >15 章 14 節</WRAP> 
 + 
 +अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित:\\
 प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥ १४ ॥ प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥ १४ ॥
-ahaṁ vaiśvānaro bhūtvā +>ahaṁ vaiśvānaro bhūtvā 
-prāṇināṁ deham āśritaḥ +>prāṇināṁ deham āśritaḥ 
-prāṇāpāna-samāyuktaḥ +>prāṇāpāna-samāyuktaḥ 
-pacāmy annaṁ catur-vidham+>pacāmy annaṁ catur-vidham 
 == 字譯 == == 字譯 ==
 <fs medium>aham — 「我」;vaiśvānaraḥ — 由於「我」作為消化的火;bhūtvā — 成為;prāṇinām — 所有生物體的;deham — 身體;āśritaḥ — 處於;prāṇa — 呼氣;apāna — 下氣;samāyuktaḥ — 平衡;pacāmi — 消化;annam — 食物;catur-vidham — 四種類的。</fs> <fs medium>aham — 「我」;vaiśvānaraḥ — 由於「我」作為消化的火;bhūtvā — 成為;prāṇinām — 所有生物體的;deham — 身體;āśritaḥ — 處於;prāṇa — 呼氣;apāna — 下氣;samāyuktaḥ — 平衡;pacāmi — 消化;annam — 食物;catur-vidham — 四種類的。</fs>