Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.15 [2024/10/16 15:52] hostbg15.15 [2024/10/20 10:31] (目前版本) host
行 1: 行 1:
-सर्वस्य चाहं हृदि सन्निविष्टो +<WRAP center box  >15 章 15 節</WRAP> 
-मत्त: स्मृतिर्ज्ञानमपोहनं च । + 
-वेदैश्च सर्वैरहमेव वेद्यो+सर्वस्य चाहं हृदि सन्निविष्टो\\ 
 +मत्त: स्मृतिर्ज्ञानमपोहनं च ।\\ 
 +वेदैश्च सर्वैरहमेव वेद्यो\\
 वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥ वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥
-sarvasya cāhaṁ hṛdi sanniviṣṭo +>sarvasya cāhaṁ hṛdi sanniviṣṭo 
-mattaḥ smṛtir jñānam apohanaṁ ca +>mattaḥ smṛtir jñānam apohanaṁ ca 
-vedaiś ca sarvair aham eva vedyo +>vedaiś ca sarvair aham eva vedyo 
-vedānta-kṛd veda-vid eva cāham+>vedānta-kṛd veda-vid eva cāham 
 == 字譯 == == 字譯 ==
 <fs medium>sarvasya — 所有各生物體的;ca — 和;aham — 「我」;hṛdi — 在心中;sanniviṣṭaḥ — 因為處於;mattaḥ — 由「我」;smṛtiḥ — 回憶;jñānam — 知識;apohanam ca — 與及忘記;vedaiḥ — 通過吠陀經;ca — 還有;sarvaiḥ — 所有;aham — 「我」是;eva — 肯定地;vedyaḥ — 可以知道的;vedānta-kṛt — 吠檀多(維丹達)Vedānta 經的撰作者;veda-vit — 吠陀經的認識者;eva — 肯定地;ca — 和;aham — 「我」。</fs>  <fs medium>sarvasya — 所有各生物體的;ca — 和;aham — 「我」;hṛdi — 在心中;sanniviṣṭaḥ — 因為處於;mattaḥ — 由「我」;smṛtiḥ — 回憶;jñānam — 知識;apohanam ca — 與及忘記;vedaiḥ — 通過吠陀經;ca — 還有;sarvaiḥ — 所有;aham — 「我」是;eva — 肯定地;vedyaḥ — 可以知道的;vedānta-kṛt — 吠檀多(維丹達)Vedānta 經的撰作者;veda-vit — 吠陀經的認識者;eva — 肯定地;ca — 和;aham — 「我」。</fs>