Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.18 [2024/10/16 15:56] hostbg15.18 [2024/10/20 10:35] (目前版本) host
行 1: 行 1:
-यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम:+<WRAP center box  >15 章 1 節</WRAP> 
 + 
 +यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम:\\
 अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥ १८ ॥ अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥ १८ ॥
-yasmāt kṣaram atīto ’ham +>yasmāt kṣaram atīto ’ham 
-akṣarād api cottamaḥ +>akṣarād api cottamaḥ 
-ato ’smi loke vede ca +>ato ’smi loke vede ca 
-prathitaḥ puruṣottamaḥ+>prathitaḥ puruṣottamaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>yasmāt — 因為;kṣaram — 會墮落的;atītaḥ — 超然的;aham — 「我」;akṣarāt — 從不會墮落的;api — 比較那還好;ca — 和;uttamaḥ — 最好的;ataḥ — 因此;asmi — 「我」是;loke — 在世界上;vede — 在吠陀文學中;ca — 和;prathitaḥ — 著名的;puruṣottamaḥ — 作為至尊性格的人。</fs> <fs medium>yasmāt — 因為;kṣaram — 會墮落的;atītaḥ — 超然的;aham — 「我」;akṣarāt — 從不會墮落的;api — 比較那還好;ca — 和;uttamaḥ — 最好的;ataḥ — 因此;asmi — 「我」是;loke — 在世界上;vede — 在吠陀文學中;ca — 和;prathitaḥ — 著名的;puruṣottamaḥ — 作為至尊性格的人。</fs>