Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.19 [2024/10/16 15:58] hostbg15.19 [2024/10/20 10:36] (目前版本) host
行 1: 行 1:
-यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।+<WRAP center box  >15 章 19 節</WRAP> 
 + 
 +यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।\\
 स सर्वविद्भ‍जति मां सर्वभावेन भारत ॥ १९ ॥ स सर्वविद्भ‍जति मां सर्वभावेन भारत ॥ १९ ॥
-yo mām evam asammūḍho +>yo mām evam asammūḍho 
-jānāti puruṣottamam +>jānāti puruṣottamam 
-sa sarva-vid bhajati māṁ +>sa sarva-vid bhajati māṁ 
-sarva-bhāvena bhārata+>sarva-bhāvena bhārata 
 == 字譯 == == 字譯 ==
 <fs medium>yaḥ — 任何人;mām — 向「我」;evam — 肯定的;asammūḍhaḥ — 毫無疑問;jānāti — 知道;puruṣottamam — 具有至尊無上性格的神首;saḥ — 他;sarva-vit — 一切事物的知悉者;bhajati — 作出奉獻性服務;mām — 向「我」;sarva-bhāvena — 在所有各方面;bhārata — 啊,伯拉達之子。</fs> <fs medium>yaḥ — 任何人;mām — 向「我」;evam — 肯定的;asammūḍhaḥ — 毫無疑問;jānāti — 知道;puruṣottamam — 具有至尊無上性格的神首;saḥ — 他;sarva-vit — 一切事物的知悉者;bhajati — 作出奉獻性服務;mām — 向「我」;sarva-bhāvena — 在所有各方面;bhārata — 啊,伯拉達之子。</fs>