Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.2 [2024/10/16 09:10] hostbg15.2 [2024/10/20 10:23] (目前版本) host
行 1: 行 1:
-अधश्चोर्ध्वं प्रसृतास्तस्य शाखा +<WRAP center box  >15 章 2 節</WRAP> 
-गुणप्रवृद्धा विषयप्रवाला: । + 
-अधश्च मूलान्यनुसन्ततानि+अधश्चोर्ध्वं प्रसृतास्तस्य शाखा\\ 
 +गुणप्रवृद्धा विषयप्रवाला:\\ 
 +अधश्च मूलान्यनुसन्ततानि\\
 कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥ कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
-adhaś cordhvaṁ prasṛtās tasya śākhā +>adhaś cordhvaṁ prasṛtās tasya śākhā 
-guṇa-pravṛddhā viṣaya-pravālāḥ +>guṇa-pravṛddhā viṣaya-pravālāḥ 
-adhaś ca mūlāny anusantatāni +>adhaś ca mūlāny anusantatāni 
-karmānubandhīni manuṣya-loke+>karmānubandhīni manuṣya-loke 
 == 字譯 == == 字譯 ==
 <fs medium>adhaḥ — 向下;ca — 和;ūrdhvam — 向上;prasṛtāḥ — 伸展的;tasya — 它的;śākhāḥ — 樹枝;guṇa — 物質自然型態;pravṛddāḥ — 發展了;viṣaya — 感官對象;pravālāḥ — 細枝;adhaḥ — 向下;ca — 和;mūlāni — 根;anusantatāni — 擴展了的;karma — 根據工作;anubandhīni — 被束縛着;manuṣya-loke — 在人類社會的世界中。</fs> <fs medium>adhaḥ — 向下;ca — 和;ūrdhvam — 向上;prasṛtāḥ — 伸展的;tasya — 它的;śākhāḥ — 樹枝;guṇa — 物質自然型態;pravṛddāḥ — 發展了;viṣaya — 感官對象;pravālāḥ — 細枝;adhaḥ — 向下;ca — 和;mūlāni — 根;anusantatāni — 擴展了的;karma — 根據工作;anubandhīni — 被束縛着;manuṣya-loke — 在人類社會的世界中。</fs>