Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg15.3-4 [2024/10/16 09:11] hostbg15.3-4 [2024/10/20 10:25] (目前版本) host
行 1: 行 1:
-न रूपमस्येह तथोपलभ्यते +<WRAP center box  >15 章 3 - 4 節</WRAP> 
-नान्तो न चादिर्न च सम्प्रतिष्ठा । + 
-अश्वत्थमेनं सुविरूढमूल- +न रूपमस्येह तथोपलभ्यते\\ 
-मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥ +नान्तो न चादिर्न च सम्प्रतिष्ठा ।\\ 
-तत: पदं तत्परिमार्गितव्यं +अश्वत्थमेनं सुविरूढमूल-\\ 
-यस्मिन्गता न निवर्तन्ति भूय: । +मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥\\ 
-तमेव चाद्यं पुरुषं प्रपद्ये+तत: पदं तत्परिमार्गितव्यं\\ 
 +यस्मिन्गता न निवर्तन्ति भूय: ।\\ 
 +तमेव चाद्यं पुरुषं प्रपद्ये\\
 यत: प्रवृत्ति: प्रसृता पुराणी ॥ ४ ॥ यत: प्रवृत्ति: प्रसृता पुराणी ॥ ४ ॥
-na rūpam asyeha tathopalabhyate +>na rūpam asyeha tathopalabhyate 
-nānto na cādir na ca sampratiṣṭhā +>nānto na cādir na ca sampratiṣṭhā 
-aśvattham enaṁ su-virūḍha-mūlam +>aśvattham enaṁ su-virūḍha-mūlam 
-asaṅga-śastreṇa dṛḍhena chittvā +>asaṅga-śastreṇa dṛḍhena chittvā 
-tataḥ padaṁ tat parimārgitavyaṁ + 
-yasmin gatā na nivartanti bhūyaḥ +>tataḥ padaṁ tat parimārgitavyaṁ 
-tam eva cādyaṁ puruṣaṁ prapadye +>yasmin gatā na nivartanti bhūyaḥ 
-yataḥ pravṛttiḥ prasṛtā purāṇī+>tam eva cādyaṁ puruṣaṁ prapadye 
 +>yataḥ pravṛttiḥ prasṛtā purāṇī 
 == 字譯 == == 字譯 ==
 <fs medium>na — 不;rūpam — 型狀;asya — 這棵樹的;iha — 在這;tathā — 還有;upalabhyate — 可以被察覺;na — 永不;antaḥ — 結尾;na — 永不;ca — 還有;ādiḥ — 開始;na — 永不;ca — 還有;sampratiṣṭhā — 根基;aśvattham — 榕樹;enam — 這;suvirūḍha — 強大地;mūlam — 生了根;asaṅga-śastreṇa — 用不依附(分離)這件武器;dṛḍhena — 強壯的;chittvā — 斬斷;tataḥ — 此後;padam — 處境;tat — 那;parimārgitavyam — 要尋找出來;yasmin — 那裏;gatāḥ — 去;na — 永不;nivartanti — 回來;bhūyaḥ — 再次;tam — 向他;eva — 肯定地;ca — 還有;ādyam — 原本的;puruṣam — 具有性格的神首;prapadye — 皈依;yataḥ — 由誰;pravṛttiḥ — 開始;prasṛtā — 延展;purāṇī — 很老。</fs> <fs medium>na — 不;rūpam — 型狀;asya — 這棵樹的;iha — 在這;tathā — 還有;upalabhyate — 可以被察覺;na — 永不;antaḥ — 結尾;na — 永不;ca — 還有;ādiḥ — 開始;na — 永不;ca — 還有;sampratiṣṭhā — 根基;aśvattham — 榕樹;enam — 這;suvirūḍha — 強大地;mūlam — 生了根;asaṅga-śastreṇa — 用不依附(分離)這件武器;dṛḍhena — 強壯的;chittvā — 斬斷;tataḥ — 此後;padam — 處境;tat — 那;parimārgitavyam — 要尋找出來;yasmin — 那裏;gatāḥ — 去;na — 永不;nivartanti — 回來;bhūyaḥ — 再次;tam — 向他;eva — 肯定地;ca — 還有;ādyam — 原本的;puruṣam — 具有性格的神首;prapadye — 皈依;yataḥ — 由誰;pravṛttiḥ — 開始;prasṛtā — 延展;purāṇī — 很老。</fs>