Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.7 [2024/10/16 09:18] hostbg15.7 [2024/10/20 10:26] (目前版本) host
行 1: 行 1:
-ममैवांशो जीवलोके जीवभूत: सनातन:+<WRAP center box  >15 章 7 節</WRAP> 
 + 
 +ममैवांशो जीवलोके जीवभूत: सनातन:\\
 मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥
-mamaivāṁśo jīva-loke +>mamaivāṁśo jīva-loke 
-jīva-bhūtaḥ sanātanaḥ +>jīva-bhūtaḥ sanātanaḥ 
-manaḥ-ṣaṣṭhānīndriyāṇi +>manaḥ-ṣaṣṭhānīndriyāṇi 
-prakṛti-sthāni karṣati+>prakṛti-sthāni karṣati 
 == 字譯 == == 字譯 ==
 <fs medium>mama — 「我」的;eva — 肯定地;aṁśaḥ — 片段份子;jīva-loke — 條限生活下的世界;jīva-bhūtaḥ — 條限了的生物體;sanātanaḥ — 永恆的;manaḥ — 心意;ṣaṣṭhāni — 六個;indriyāṇi — 感官;prakṛti — 物質自然;sthāni — 處於;</fs>karṣati — 艱苦掙扎。 <fs medium>mama — 「我」的;eva — 肯定地;aṁśaḥ — 片段份子;jīva-loke — 條限生活下的世界;jīva-bhūtaḥ — 條限了的生物體;sanātanaḥ — 永恆的;manaḥ — 心意;ṣaṣṭhāni — 六個;indriyāṇi — 感官;prakṛti — 物質自然;sthāni — 處於;</fs>karṣati — 艱苦掙扎。