Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg15.9 [2024/10/16 15:42] hostbg15.9 [2024/10/20 10:28] (目前版本) host
行 1: 行 1:
-श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च ।+<WRAP center box  >15 章 9 節</WRAP> 
 + 
 +श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च ।\\
 अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥ अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥
-śrotraṁ cakṣuḥ sparśanaṁ ca +>śrotraṁ cakṣuḥ sparśanaṁ ca 
-rasanaṁ ghrāṇam eva ca +>rasanaṁ ghrāṇam eva ca 
-adhiṣṭhāya manaś cāyaṁ +>adhiṣṭhāya manaś cāyaṁ 
-viṣayān upasevate+>viṣayān upasevate 
 == 字譯 == == 字譯 ==
 <fs medium>śrotram — 耳朵;cakṣuḥ — 眼睛;sparśanam — 觸覺;ca — 還有;rasanam — 舌頭;ghrāṇam — 嗅覺;eva — 還有;ca — 和;adhiṣṭhāya — 因為處於;manaḥ — 心意;ca — 還有;ayam — 這;viṣayān — 感官對象;upasevate — 享受。</fs> <fs medium>śrotram — 耳朵;cakṣuḥ — 眼睛;sparśanam — 觸覺;ca — 還有;rasanam — 舌頭;ghrāṇam — 嗅覺;eva — 還有;ca — 和;adhiṣṭhāya — 因為處於;manaḥ — 心意;ca — 還有;ayam — 這;viṣayān — 感官對象;upasevate — 享受。</fs>