Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.11-12 [2024/10/16 16:14] hostbg16.11-12 [2024/10/20 20:54] (目前版本) host
行 1: 行 1:
-चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता: । +<WRAP center box  >16 章 11 - 12 節</WRAP> 
-कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥ + 
-आशापाशशतैर्बद्धा: कामक्रोधपरायणा:+चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता:\\ 
 +कामोपभोगपरमा एतावदिति निश्चिता: ॥ ११ ॥\\ 
 +आशापाशशतैर्बद्धा: कामक्रोधपरायणा:\\
 ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥ ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥
-cintām aparimeyāṁ ca + 
-pralayāntām upāśritāḥ +>cintām aparimeyāṁ ca 
-kāmopabhoga-paramā +>pralayāntām upāśritāḥ 
-etāvad iti niścitāḥ +>kāmopabhoga-paramā 
-āśā-pāśa-śatair baddhāḥ +>etāvad iti niścitāḥ 
-kāma-krodha-parāyaṇāḥ + 
-īhante kāma-bhogārtham +>āśā-pāśa-śatair baddhāḥ 
-anyāyenārtha-sañcayān+>kāma-krodha-parāyaṇāḥ 
 +>īhante kāma-bhogārtham 
 +>anyāyenārtha-sañcayān 
 == 字譯 == == 字譯 ==
 <fs medium>cintām — 恐懼及渴望;aparimeyām — 不能量度的;ca — 和;pralaya-antām — 直至死亡的時候;upāśritāḥ — 在取得他們庇護以後;kāma-upabhoga — 感官享樂;paramāḥ — 生命的最高目的;etāvat — 如此;iti — 這樣;niścitāḥ — 確定;āśā-pāśa — 綑縛於希望的網中;śataiḥ — 由上百個;baddhāḥ — 因為被束縛於;kāma — 色慾;krodha — 憤怒;parāyaṇāḥ — 經常處於那種心理狀況;īhante — 欲望;kāma — 色慾;bhoga — 感官享樂;artham — 為了那目的;anyāyena — 非法地;artha — 財富;sañcayān — 積聚。</fs> <fs medium>cintām — 恐懼及渴望;aparimeyām — 不能量度的;ca — 和;pralaya-antām — 直至死亡的時候;upāśritāḥ — 在取得他們庇護以後;kāma-upabhoga — 感官享樂;paramāḥ — 生命的最高目的;etāvat — 如此;iti — 這樣;niścitāḥ — 確定;āśā-pāśa — 綑縛於希望的網中;śataiḥ — 由上百個;baddhāḥ — 因為被束縛於;kāma — 色慾;krodha — 憤怒;parāyaṇāḥ — 經常處於那種心理狀況;īhante — 欲望;kāma — 色慾;bhoga — 感官享樂;artham — 為了那目的;anyāyena — 非法地;artha — 財富;sañcayān — 積聚。</fs>