Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.13-15 [2024/10/11 09:51] hostbg16.13-15 [2024/10/20 20:57] (目前版本) host
行 1: 行 1:
-इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । +<WRAP center box  >16 章 13 - 15  節</WRAP> 
-इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ + 
-असौ मया हत: शत्रुर्हनिष्ये चापरानपि । +इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।\\ 
-ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥ +इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥\\ 
-आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।+असौ मया हत: शत्रुर्हनिष्ये चापरानपि ।\\ 
 +ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥\\ 
 +आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।\\
 यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥ यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥
-idam adya mayā labdham 
-imaṁ prāpsye manoratham 
-idam astīdam api me 
-bhaviṣyati punar dhanam 
-asau mayā hataḥ śatrur 
-haniṣye cāparān api 
-īśvaro ’ham ahaṁ bhogī 
-siddho ’haṁ balavān sukhī 
-āḍhyo ’bhijanavān asmi 
-ko ’nyo ’sti sadṛśo mayā 
-yakṣye dāsyāmi modiṣya 
-ity ajñāna-vimohitāḥ 
-idam——這;adya——今天;mayā——由我;labdham——贏得;imam——這;prāpsye——我將會得到;manoratham——根據我的欲望;idam——這;asti——那裏有;idam——這;api——還有;me——我的;bhaviṣyati——將來會增加;punaḥ——再次;dhanam——財富;asau——那;mayā——由我;hataḥ——已經被殺;śatruḥ——敵人;haniṣye——我會殺;ca——還有;aparān——其他人;api——肯定地;īśvaraḥ——主;aham——我是;aham——我是;bhogī——享受者;siddhah——完整的;aham——我是;balavān——有力量的;sukhī——快樂;āḍhyaḥ——富有的;abhijanavān——四週都是貴族的親屬;asmi——我是;kaḥ——還有誰;anyaḥ——其他人;asti——有;sadṛśaḥ——如;mayā——我;yakṣye——我會犧牲;dāsyāmi——我會慈善佈施;iti——如此;ajñāna——愚昧;vimohitāḥ——被蒙騙。  
  
 +>idam adya mayā labdham
 +>imaṁ prāpsye manoratham
 +>idam astīdam api me
 +>bhaviṣyati punar dhanam
  
-13/15.「邪惡的人會這樣想:『我今天擁有這麼多財富,不過,仍需按照計劃,攫取多一點。現在,我的財富已這麼多,可是,在未來,仍會不斷增加,會愈來愈多。他是我的敵人,我已經殺了他;其他的敵人,我也會殺得一個不留。我是一切的主宰;我是享樂者;我完美,權勢顯赫,而且異常快樂。我是最富有的人,在我身邊是尊貴的親友。再沒有人比我更有權勢,更快樂。我將進行犠牲祭祀,我將樂善好施,而且,我將快樂。』 這種人就是這樣被愚眛欺騙了。+>asau mayā hataḥ śatrur 
 +>haniṣye cāparān api 
 +>īśvaro ’ham ahaṁ bhogī 
 +>siddho ’haṁ balavān sukhī 
 + 
 +>āḍhyo ’bhijanavān asmi 
 +>ko ’nyo ’sti sadṛśo mayā 
 +>yakṣye dāsyāmi modiṣya 
 +>ity ajñāna-vimohitāḥ
  
 == 字譯 == == 字譯 ==
 +<fs medium>idam — 這;adya — 今天;mayā — 由我;labdham — 贏得;imam — 這;prāpsye — 我將會得到;manoratham — 根據我的欲望;idam — 這;asti — 那裏有;idam — 這;api — 還有;me — 我的;bhaviṣyati — 將來會增加;punaḥ — 再次;dhanam — 財富;asau — 那;mayā — 由我;hataḥ — 已經被殺;śatruḥ — 敵人;haniṣye — 我會殺;ca — 還有;aparān — 其他人;api — 肯定地;īśvaraḥ — 主;aham — 我是;aham — 我是;bhogī — 享受者;siddhah — 完整的;aham — 我是;balavān — 有力量的;sukhī — 快樂;āḍhyaḥ — 富有的;abhijanavān — 四週都是貴族的親屬;asmi — 我是;kaḥ — 還有誰;anyaḥ — 其他人;asti — 有;sadṛśaḥ — 如;mayā — 我;yakṣye — 我會犧牲;dāsyāmi — 我會慈善佈施;iti — 如此;ajñāna — 愚昧;vimohitāḥ — 被蒙騙。</fs>
 +
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「邪惡的人會這樣想:『我今天擁有這麼多財富,不過,仍需按照計劃,攫取多一點。現在,我的財富已這麼多,可是,在未來,仍會不斷增加,會愈來愈多。他是我的敵人,我已經殺了他;其他的敵人,我也會殺得一個不留。我是一切的主宰;我是享樂者;我完美,權勢顯赫,而且異常快樂。我是最富有的人,在我身邊是尊貴的親友。再沒有人比我更有權勢,更快樂。我將進行犠牲祭祀,我將樂善好施,而且,我將快樂。』 這種人就是這樣被愚眛欺騙了。 
 + 
    
 <- bg16.11-12|上一節 ^ bg|目錄 ^ bg16.16|下一節 -> <- bg16.11-12|上一節 ^ bg|目錄 ^ bg16.16|下一節 ->