Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.13-15 [2024/10/16 16:15] hostbg16.13-15 [2024/10/20 20:57] (目前版本) host
行 1: 行 1:
-इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । +<WRAP center box  >16 章 13 - 15  節</WRAP> 
-इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ + 
-असौ मया हत: शत्रुर्हनिष्ये चापरानपि । +इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।\\ 
-ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥ +इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥\\ 
-आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।+असौ मया हत: शत्रुर्हनिष्ये चापरानपि ।\\ 
 +ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥\\ 
 +आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।\\
 यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥ यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥ १५ ॥
-idam adya mayā labdham + 
-imaṁ prāpsye manoratham +>idam adya mayā labdham 
-idam astīdam api me +>imaṁ prāpsye manoratham 
-bhaviṣyati punar dhanam +>idam astīdam api me 
-asau mayā hataḥ śatrur +>bhaviṣyati punar dhanam 
-haniṣye cāparān api + 
-īśvaro ’ham ahaṁ bhogī +>asau mayā hataḥ śatrur 
-siddho ’haṁ balavān sukhī +>haniṣye cāparān api 
-āḍhyo ’bhijanavān asmi +>īśvaro ’ham ahaṁ bhogī 
-ko ’nyo ’sti sadṛśo mayā +>siddho ’haṁ balavān sukhī 
-yakṣye dāsyāmi modiṣya + 
-ity ajñāna-vimohitāḥ+>āḍhyo ’bhijanavān asmi 
 +>ko ’nyo ’sti sadṛśo mayā 
 +>yakṣye dāsyāmi modiṣya 
 +>ity ajñāna-vimohitāḥ 
 == 字譯 == == 字譯 ==
-=<fs medium>idam — 這;adya — 今天;mayā — 由我;labdham — 贏得;imam — 這;prāpsye — 我將會得到;manoratham — 根據我的欲望;idam — 這;asti — 那裏有;idam — 這;api — 還有;me — 我的;bhaviṣyati — 將來會增加;punaḥ — 再次;dhanam — 財富;asau — 那;mayā — 由我;hataḥ — 已經被殺;śatruḥ — 敵人;haniṣye — 我會殺;ca — 還有;aparān — 其他人;api — 肯定地;īśvaraḥ — 主;aham — 我是;aham — 我是;bhogī — 享受者;siddhah — 完整的;aham — 我是;balavān — 有力量的;sukhī — 快樂;āḍhyaḥ — 富有的;abhijanavān — 四週都是貴族的親屬;asmi — 我是;kaḥ — 還有誰;anyaḥ — 其他人;asti — 有;sadṛśaḥ — 如;mayā — 我;yakṣye — 我會犧牲;dāsyāmi — 我會慈善佈施;iti — 如此;ajñāna — 愚昧;vimohitāḥ — 被蒙騙。</fs>+<fs medium>idam — 這;adya — 今天;mayā — 由我;labdham — 贏得;imam — 這;prāpsye — 我將會得到;manoratham — 根據我的欲望;idam — 這;asti — 那裏有;idam — 這;api — 還有;me — 我的;bhaviṣyati — 將來會增加;punaḥ — 再次;dhanam — 財富;asau — 那;mayā — 由我;hataḥ — 已經被殺;śatruḥ — 敵人;haniṣye — 我會殺;ca — 還有;aparān — 其他人;api — 肯定地;īśvaraḥ — 主;aham — 我是;aham — 我是;bhogī — 享受者;siddhah — 完整的;aham — 我是;balavān — 有力量的;sukhī — 快樂;āḍhyaḥ — 富有的;abhijanavān — 四週都是貴族的親屬;asmi — 我是;kaḥ — 還有誰;anyaḥ — 其他人;asti — 有;sadṛśaḥ — 如;mayā — 我;yakṣye — 我會犧牲;dāsyāmi — 我會慈善佈施;iti — 如此;ajñāna — 愚昧;vimohitāḥ — 被蒙騙。</fs>