Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.17 [2024/10/16 16:20] hostbg16.17 [2024/10/20 20:59] (目前版本) host
行 1: 行 1:
-आत्मसम्भाविता: स्तब्धा धनमानमदान्विता:+<WRAP center box  >16 章 17 節</WRAP> 
 + 
 +आत्मसम्भाविता: स्तब्धा धनमानमदान्विता:\\
 यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥ यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥
-ātma-sambhāvitāḥ stabdhā +>ātma-sambhāvitāḥ stabdhā 
-dhana-māna-madānvitāḥ +>dhana-māna-madānvitāḥ 
-yajante nāma-yajñais te +>yajante nāma-yajñais te 
-dambhenāvidhi-pūrvakam+>dambhenāvidhi-pūrvakam 
 == 字譯 == == 字譯 ==
 <fs medium>ātma-sambhāvitāḥ — 自滿;stabdhāḥ — 輕率;dhana-māna — 財富及虛假的威望;mada-anvitāḥ — 在驕傲中;yajante — 執行祭祀犧牲;nāma — 祇在名目上;yajñaiḥ — 以這樣的一個祭祀;te — 他們;dambhena — 由於高傲;avidhi-pūrvakam — 沒有遵守任何的規範守則。</fs> <fs medium>ātma-sambhāvitāḥ — 自滿;stabdhāḥ — 輕率;dhana-māna — 財富及虛假的威望;mada-anvitāḥ — 在驕傲中;yajante — 執行祭祀犧牲;nāma — 祇在名目上;yajñaiḥ — 以這樣的一個祭祀;te — 他們;dambhena — 由於高傲;avidhi-pūrvakam — 沒有遵守任何的規範守則。</fs>