Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.18 [2024/10/16 16:22] hostbg16.18 [2024/10/20 20:59] (目前版本) host
行 1: 行 1:
-अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता:+<WRAP center box  >16 章 18 節</WRAP> 
 + 
 +अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता:\\
 मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥ मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥ १८ ॥
-ahaṅkāraṁ balaṁ darpaṁ +>ahaṅkāraṁ balaṁ darpaṁ 
-kāmaṁ krodhaṁ ca saṁśritāḥ +>kāmaṁ krodhaṁ ca saṁśritāḥ 
-mām ātma-para-deheṣu +>mām ātma-para-deheṣu 
-pradviṣanto ’bhyasūyakāḥ+>pradviṣanto ’bhyasūyakāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>ahaṅkāram — 虛假自我;balam — 力量;darpam — 驕傲;kāmam — 色慾;krodham — 憤怒;ca — 還有;saṁśritāḥ — 求得庇護以後;mām — 「我」;ātma — 一個人自己的;para-deheṣu — 在其他身體中;pradviṣantaḥ — 譭謗;abhyasūyakāḥ — 妒忌。</fs>  <fs medium>ahaṅkāram — 虛假自我;balam — 力量;darpam — 驕傲;kāmam — 色慾;krodham — 憤怒;ca — 還有;saṁśritāḥ — 求得庇護以後;mām — 「我」;ātma — 一個人自己的;para-deheṣu — 在其他身體中;pradviṣantaḥ — 譭謗;abhyasūyakāḥ — 妒忌。</fs>