Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.19 [2024/10/16 16:23] hostbg16.19 [2024/10/20 21:00] (目前版本) host
行 1: 行 1:
-तानहं द्विषत: क्रूरान्संसारेषु नराधमान् ।+<WRAP center box  >16 章 19 節</WRAP> 
 + 
 +तानहं द्विषत: क्रूरान्संसारेषु नराधमान् ।\\
 क्षिपाम्यजस्रमश‍ुभानासुरीष्वेव योनिषु ॥ १९ ॥ क्षिपाम्यजस्रमश‍ुभानासुरीष्वेव योनिषु ॥ १९ ॥
-tān ahaṁ dviṣataḥ krūrān +>tān ahaṁ dviṣataḥ krūrān 
-saṁsāreṣu narādhamān +>saṁsāreṣu narādhamān 
-kṣipāmy ajasram aśubhān +>kṣipāmy ajasram aśubhān 
-āsurīṣv eva yoniṣu+>āsurīṣv eva yoniṣu 
 == 字譯 == == 字譯 ==
 <fs medium>tān——tān — 那些;aham — 「我」;dviṣataḥ — 妒忌;krūrān — 惡作妄為的;saṁsāreṣu — 掉進物質存在的;narādhamān — 人類中的最低等;kṣipāmi — 掉進;ajasram — 無數的;aśubhān — 不吉兆的;āsurīṣu — 邪惡的;eva — 肯定地;yoniṣu — 在子宮裏。</fs> <fs medium>tān——tān — 那些;aham — 「我」;dviṣataḥ — 妒忌;krūrān — 惡作妄為的;saṁsāreṣu — 掉進物質存在的;narādhamān — 人類中的最低等;kṣipāmi — 掉進;ajasram — 無數的;aśubhān — 不吉兆的;āsurīṣu — 邪惡的;eva — 肯定地;yoniṣu — 在子宮裏。</fs>