Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.21 [2024/10/16 16:25] hostbg16.21 [2024/10/20 21:03] (目前版本) host
行 1: 行 1:
-त्रिविधं नरकस्येदं द्वारं नाशनमात्मन:+<WRAP center box  >16 章 21 節</WRAP> 
 + 
 +त्रिविधं नरकस्येदं द्वारं नाशनमात्मन:\\
 काम: क्रोधस्तथा लोभस्तस्मादेतत्‍त्रयं त्यजेत् ॥ २१ ॥ काम: क्रोधस्तथा लोभस्तस्मादेतत्‍त्रयं त्यजेत् ॥ २१ ॥
-tri-vidhaṁ narakasyedaṁ +>tri-vidhaṁ narakasyedaṁ 
-dvāraṁ nāśanam ātmanaḥ +>dvāraṁ nāśanam ātmanaḥ 
-kāmaḥ krodhas tathā lobhas +>kāmaḥ krodhas tathā lobhas 
-tasmād etat trayaṁ tyajet+>tasmād etat trayaṁ tyajet 
 == 字譯 == == 字譯 ==
 <fs medium>tri-vidham — 三種; narakasya-地獄; idam — 這個; dvaram — 門; nāśanam — 破壞性的; atmanah-自我; kāmaḥ──慾望; krodhah-憤怒; tathā--以及; lobhaḥ──貪婪; tasmat — 因此; etat-這些;trayaṁ — 三; tyajet — 必須放棄。</fs> <fs medium>tri-vidham — 三種; narakasya-地獄; idam — 這個; dvaram — 門; nāśanam — 破壞性的; atmanah-自我; kāmaḥ──慾望; krodhah-憤怒; tathā--以及; lobhaḥ──貪婪; tasmat — 因此; etat-這些;trayaṁ — 三; tyajet — 必須放棄。</fs>