Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.22 [2024/10/16 16:26] hostbg16.22 [2024/10/20 21:03] (目前版本) host
行 1: 行 1:
-एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर:+<WRAP center box  >16 章 22 節</WRAP> 
 + 
 +एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर:\\
 आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥ २२ ॥ आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥ २२ ॥
-etair vimuktaḥ kaunteya +>etair vimuktaḥ kaunteya 
-tamo-dvārais tribhir naraḥ +>tamo-dvārais tribhir naraḥ 
-ācaraty ātmanaḥ śreyas +>ācaraty ātmanaḥ śreyas 
-tato yāti parāṁ gatim+>tato yāti parāṁ gatim 
 == 字譯 == == 字譯 ==
 <fs medium>etaiḥ — 由這些;vimuktaḥ — 因為解脫了;kaunteya — 啊;琨提之子;tamaḥ-dvāraiḥ — 愚昧之門;tribhiḥ — 三類;naraḥ — 一個人;ācarati — 執行;ātmanaḥ — 自我;śreyaḥ — 祝福;tataḥ — 此後;yāti — 去;parām — 至尊的;gatim — 目的地。</fs> <fs medium>etaiḥ — 由這些;vimuktaḥ — 因為解脫了;kaunteya — 啊;琨提之子;tamaḥ-dvāraiḥ — 愚昧之門;tribhiḥ — 三類;naraḥ — 一個人;ācarati — 執行;ātmanaḥ — 自我;śreyaḥ — 祝福;tataḥ — 此後;yāti — 去;parām — 至尊的;gatim — 目的地。</fs>