Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg16.4 [2024/10/16 16:05] hostbg16.4 [2024/10/20 20:49] (目前版本) host
行 1: 行 1:
-दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च ।+<WRAP center box  >16 章 4 節</WRAP> 
 + 
 +दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च ।\\
 अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥ अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
-dambho darpo ’bhimānaś ca +>dambho darpo ’bhimānaś ca 
-krodhaḥ pāruṣyam eva ca +>krodhaḥ pāruṣyam eva ca 
-ajñānaṁ cābhijātasya +>ajñānaṁ cābhijātasya 
-pārtha sampadam āsurīm+>pārtha sampadam āsurīm 
 == 字譯 == == 字譯 ==
 <fs medium>dambhaḥ — 驕傲;darpaḥ — 自大;abhimānaḥ — 自負;ca — 和;krodaḥ — 憤怒;pāruṣyam — 苛刻;eva — 肯定地;ca — 和;ajñānam — 愚昧;ca — 和;abhijātasya — 一個生於;pārtha — 啊,彼利妲之子;sampadam — 本性;āsurīm — 邪惡的。</fs> <fs medium>dambhaḥ — 驕傲;darpaḥ — 自大;abhimānaḥ — 自負;ca — 和;krodaḥ — 憤怒;pāruṣyam — 苛刻;eva — 肯定地;ca — 和;ajñānam — 愚昧;ca — 和;abhijātasya — 一個生於;pārtha — 啊,彼利妲之子;sampadam — 本性;āsurīm — 邪惡的。</fs>