Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.6 [2024/10/16 16:08] hostbg16.6 [2024/10/20 20:48] (目前版本) host
行 1: 行 1:
-द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।+<WRAP center box  >16 章 6 節</WRAP> 
 + 
 +द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।\\
 दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे श‍ृणु ॥ ६ ॥ दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे श‍ृणु ॥ ६ ॥
-dvau bhūta-sargau loke ’smin +>dvau bhūta-sargau loke ’smin 
-daiva āsura eva ca +>daiva āsura eva ca 
-daivo vistaraśaḥ prokta +>daivo vistaraśaḥ prokta 
-āsuraṁ pārtha me śṛṇu+>āsuraṁ pārtha me śṛṇu 
 == 字譯 == == 字譯 ==
 <fs medium>dvau — 兩個;bhūta-sargau — 創造出來的生物體;loke — 在這個世界;asmin — 這;daivaḥ — 神聖的;āsuraḥ — 邪惡的;eva — 肯定地;ca — 和;daivaḥ — 神聖的;vistaraśaḥ — 詳盡地;proktaḥ — 說;āsuram — 邪惡的;pārtha — 啊,彼利妲之子;me — 從「我」這裏;śṛṇu — 聆聽。</fs> <fs medium>dvau — 兩個;bhūta-sargau — 創造出來的生物體;loke — 在這個世界;asmin — 這;daivaḥ — 神聖的;āsuraḥ — 邪惡的;eva — 肯定地;ca — 和;daivaḥ — 神聖的;vistaraśaḥ — 詳盡地;proktaḥ — 說;āsuram — 邪惡的;pārtha — 啊,彼利妲之子;me — 從「我」這裏;śṛṇu — 聆聽。</fs>