Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg16.9 [2024/10/16 16:12] hostbg16.9 [2024/10/20 20:51] (目前版本) host
行 1: 行 1:
-एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय:+<WRAP center box  >16 章 9 節</WRAP> 
 + 
 +एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय:\\
 प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: ॥ ९ ॥ प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: ॥ ९ ॥
-etāṁ dṛṣṭim avaṣṭabhya +>etāṁ dṛṣṭim avaṣṭabhya 
-naṣṭātmāno ’lpa-buddhayaḥ +>naṣṭātmāno ’lpa-buddhayaḥ 
-prabhavanty ugra-karmāṇaḥ +>prabhavanty ugra-karmāṇaḥ 
-kṣayāya jagato ’hitāḥ+>kṣayāya jagato ’hitāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>etām — 因此;dṛṣṭim — 眼光;avaṣṭabhya — 接受;naṣṭa — 失去了;ātmānaḥ — 自己;alpa-buddhayaḥ — 智慧較低的人;prabhavanti — 活躍;urga-karmāṇaḥ — 在痛苦的活動中;kṣayāya — 為了毀壞;jagataḥ — 世界的;ahitāḥ — 沒有利益的。</fs>  <fs medium>etām — 因此;dṛṣṭim — 眼光;avaṣṭabhya — 接受;naṣṭa — 失去了;ātmānaḥ — 自己;alpa-buddhayaḥ — 智慧較低的人;prabhavanti — 活躍;urga-karmāṇaḥ — 在痛苦的活動中;kṣayāya — 為了毀壞;jagataḥ — 世界的;ahitāḥ — 沒有利益的。</fs>