Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.1 [2024/10/16 16:31] hostbg17.1 [2024/10/20 21:06] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >17 章 1 節</WRAP> 
-ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता:+ 
 +अर्जुन उवाच\\ 
 +ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता:\\
 तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥ तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥
-arjuna uvāca +>arjuna uvāca 
-ye śāstra-vidhim utsṛjya +>ye śāstra-vidhim utsṛjya 
-yajante śraddhayānvitāḥ +>yajante śraddhayānvitāḥ 
-teṣāṁ niṣṭhā tu kā kṛṣṇa +>teṣāṁ niṣṭhā tu kā kṛṣṇa 
-sattvam āho rajas tamaḥ+>sattvam āho rajas tamaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;ye — 那些;śāstra-vidhim — 經典的規限;utsṛjya — 放棄;yajante — 崇拜;śraddhayā — 完全的信仰;anvitāḥ — 擁有;teṣām — 他們的;niṣṭhā — 信仰;tu — 但是;kā — 那是什麼;kṛṣṇa — 啊,基士拿;sattvam — 在良好型態中;āho — 說;rajaḥ — 在熱情中;tamaḥ — 在愚昧中。</fs> <fs medium>arjunaḥ uvāca — 阿尊拿說;ye — 那些;śāstra-vidhim — 經典的規限;utsṛjya — 放棄;yajante — 崇拜;śraddhayā — 完全的信仰;anvitāḥ — 擁有;teṣām — 他們的;niṣṭhā — 信仰;tu — 但是;kā — 那是什麼;kṛṣṇa — 啊,基士拿;sattvam — 在良好型態中;āho — 說;rajaḥ — 在熱情中;tamaḥ — 在愚昧中。</fs>