Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.12 [2024/10/16 20:45] hostbg17.12 [2024/10/20 21:38] (目前版本) host
行 1: 行 1:
-अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।+<WRAP center box  >17 章 12 節</WRAP> 
 + 
 +अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।\\
 इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥ इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
-abhisandhāya tu phalaṁ +>abhisandhāya tu phalaṁ 
-dambhārtham api caiva yat +>dambhārtham api caiva yat 
-ijyate bharata-śreṣṭha+>ijyate bharata-śreṣṭha
 taṁ yajñaṁ viddhi rājasam taṁ yajñaṁ viddhi rājasam
  
 == 字譯 == == 字譯 ==
 <fs medium>abhisandhāya — 想欲;tu — 但是;phalam — 結果;dambha — 驕傲;artham — 物質利益;api — 還有;ca — 和;eva — 肯定地;yat — 那;ijyate — 崇拜;bharata-.śreṣṭha — 啊,伯拉達人之長;tam — 那;yajñam — 祭祀;viddhi — 知道;rājasam — 在熱情型態中。 <fs medium>abhisandhāya — 想欲;tu — 但是;phalam — 結果;dambha — 驕傲;artham — 物質利益;api — 還有;ca — 和;eva — 肯定地;yat — 那;ijyate — 崇拜;bharata-.śreṣṭha — 啊,伯拉達人之長;tam — 那;yajñam — 祭祀;viddhi — 知道;rājasam — 在熱情型態中。
 +
 </fs> </fs>
 == 譯文 == == 譯文 ==