Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.13 [2024/10/16 20:47] hostbg17.13 [2024/10/20 21:39] (目前版本) host
行 1: 行 1:
-विधिहीनमसृष्टान्नं मन्‍त्रहीनमदक्षिणम् ।+<WRAP center box  >17 章  節</WRAP> 
 + 
 +विधिहीनमसृष्टान्नं मन्‍त्रहीनमदक्षिणम् ।\\
 श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥ श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥
-vidhi-hīnam asṛṣṭānnaṁ +>vidhi-hīnam asṛṣṭānnaṁ 
-mantra-hīnam adakṣiṇam +>mantra-hīnam adakṣiṇam 
-śraddhā-virahitaṁ yajñaṁ +>śraddhā-virahitaṁ yajñaṁ 
-tāmasaṁ paricakṣate+>tāmasaṁ paricakṣate 
 == 字譯 == == 字譯 ==
 <fs medium>vidhi-hīnam — 沒有經典的指示;asṛṣṭa-annam — 沒有巴薩啖的分派;mantra-hīnam — 沒有吠陀詩歌的唱頌;adakṣiṇam — 沒有給祭師酬報;śraddhā — 信心;virahitam — 沒有;yajñam — 祭祀犧牲;tāmasam — 在愚昧型態中;paricakṣate — 被認為是。</fs> <fs medium>vidhi-hīnam — 沒有經典的指示;asṛṣṭa-annam — 沒有巴薩啖的分派;mantra-hīnam — 沒有吠陀詩歌的唱頌;adakṣiṇam — 沒有給祭師酬報;śraddhā — 信心;virahitam — 沒有;yajñam — 祭祀犧牲;tāmasam — 在愚昧型態中;paricakṣate — 被認為是。</fs>